B 332-30 Pallīpatanaparīkṣā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 332/30
Title: Pallīpatanaparīkṣā
Dimensions: 30.3 x 13.5 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/173
Remarks: A 1368/5
Reel No. B 332-30 Inventory No. 42458
Title Pallīpatanaparīkṣā
Remarks = A 1368/5
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 30.3 x 13.5 cm
Folios 2
Lines per Folio 9
Foliation figures in upper left-hand and lower right-hand margin on the verso under the marginal title: pa. pa. and rāmaḥ
Place of Deposit NAK
Accession No. 3/173
Manuscript Features
fol. 2v is misplacedto 2r,
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
atha pallīparikṣā (!) || ||
pallīsparśaphalaṃ vakṣye yad uktaṃ brahmaṇā purā ||
brahmasthāne bhaved rājyaṃ sthānalābho la(2)lāṭake || [[1]]
karṇayor bhūṣaṇāvāpti (!) netrayoḥ priyadarśanaṃ ||
nāsikāyāṃ sugandhāni mukhe miṣṭānnabhojanaṃ || 2 ||
kapolayor bhave(3)t saukhyaṃ hanudeśe bhaved bhayaṃ ||
kṛkaṭyāṃ vigrahaś caivā kaṇṭhe vā vyasanāgamaḥ || 3 ||
kalir vaṃśe sukhaṃ pṛṣṭyāṃ dakṣe vāme gadādayaḥ ||
da(4)kṣāṃśe vijayo nityaṃ vāmāṃśe śtrujaṃ bhayaṃ || 4 || (fol. 1v1–4)
End
loka(6)pālān samāvāhya mṛṇmaye kalaśe śubhe ||
agnisaṃsthāpanaṃ kṛtvā homakarma samācaret || 29 ||
mṛtyuṃjayena maṃtreṇa sami(7)dbhiḥ khādiraiḥ śubhaiḥ ||
tilair vyāhṛtibhir homam aṣtottarasahasrakaṃ || 30 ||
aṣṭottaraśataṃ vā pi kuryād vittānusārataḥ ||
a(8)bhiṣekaṃ tataḥ kuryād brāhmaṇān bhojayet tataḥ || 31 || (fol. 2v5–8)
Colophon
iti pallīpatanaśaraṭāvarohaṇaparikṣā (!) samāptaṃ (!) śubham || || (fol. 2v8)
Microfilm Details
Reel No. B 332/30 = A 1368/5
Date of Filming 31-07-1972
Exposures 5
Used Copy Kathmandu
Type of Film positive
Remarks text begins from third exposure
Catalogued by JU/MS
Date 25-01-2006
Bibliography