B 332-30 Pallīpatanaparīkṣā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 332/30
Title: Pallīpatanaparīkṣā
Dimensions: 30.3 x 13.5 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/173
Remarks: A 1368/5


Reel No. B 332-30 Inventory No. 42458

Title Pallīpatanaparīkṣā

Remarks = A 1368/5

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 30.3 x 13.5 cm

Folios 2

Lines per Folio 9

Foliation figures in upper left-hand and lower right-hand margin on the verso under the marginal title: pa. pa. and rāmaḥ

Place of Deposit NAK

Accession No. 3/173

Manuscript Features

fol. 2v is misplacedto 2r,

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

atha pallīparikṣā (!) || ||

pallīsparśaphalaṃ vakṣye yad uktaṃ brahmaṇā purā ||

brahmasthāne bhaved rājyaṃ sthānalābho la(2)lāṭake || [[1]]

karṇayor bhūṣaṇāvāpti (!) netrayoḥ priyadarśanaṃ ||

nāsikāyāṃ sugandhāni mukhe miṣṭānnabhojanaṃ || 2 ||

kapolayor bhave(3)t saukhyaṃ hanudeśe bhaved bhayaṃ ||

kṛkaṭyāṃ vigrahaś caivā kaṇṭhe vā vyasanāgamaḥ || 3 ||

kalir vaṃśe sukhaṃ pṛṣṭyāṃ dakṣe vāme gadādayaḥ ||

da(4)kṣāṃśe vijayo nityaṃ vāmāṃśe śtrujaṃ bhayaṃ || 4 || (fol. 1v1–4)

End

loka(6)pālān samāvāhya mṛṇmaye kalaśe śubhe ||

agnisaṃsthāpanaṃ kṛtvā homakarma samācaret || 29 ||

mṛtyuṃjayena maṃtreṇa sami(7)dbhiḥ khādiraiḥ śubhaiḥ ||

tilair vyāhṛtibhir homam aṣtottarasahasrakaṃ || 30 ||

aṣṭottaraśataṃ vā pi kuryād vittānusārataḥ ||

a(8)bhiṣekaṃ tataḥ kuryād brāhmaṇān bhojayet tataḥ || 31 || (fol. 2v5–8)

Colophon

iti pallīpatanaśaraṭāvarohaṇaparikṣā (!) samāptaṃ (!) śubham || || (fol. 2v8)

Microfilm Details

Reel No. B 332/30 = A 1368/5

Date of Filming 31-07-1972

Exposures 5

Used Copy Kathmandu

Type of Film positive

Remarks text begins from third exposure

Catalogued by JU/MS

Date 25-01-2006

Bibliography